Original

न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचन ।सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते ॥ २५ ॥

Segmented

न कीचकः स्वधर्म-स्थः न च मत्स्यः कथंचन सभ-सदः अपि अधर्म-ज्ञाः य इमम् पर्युपासते

Analysis

Word Lemma Parse
pos=i
कीचकः कीचक pos=n,g=m,c=1,n=s
स्वधर्म स्वधर्म pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
pos=i
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i
सभ सभा pos=n,comp=y
सदः सद् pos=a,g=m,c=1,n=p
अपि अपि pos=i
अधर्म अधर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
यद् pos=n,g=m,c=1,n=p
इमम् इदम् pos=n,g=m,c=2,n=s
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat