Original

न राजन्राजवत्किंचित्समाचरसि कीचके ।दस्यूनामिव धर्मस्ते न हि संसदि शोभते ॥ २४ ॥

Segmented

न राजन् राज-वत् किंचित् समाचरसि कीचके दस्यूनाम् इव धर्मः ते न हि संसदि शोभते

Analysis

Word Lemma Parse
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
वत् वत् pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
समाचरसि समाचर् pos=v,p=2,n=s,l=lat
कीचके कीचक pos=n,g=m,c=7,n=s
दस्यूनाम् दस्यु pos=n,g=m,c=6,n=p
इव इव pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
हि हि pos=i
संसदि संसद् pos=n,g=f,c=7,n=s
शोभते शुभ् pos=v,p=3,n=s,l=lat