Original

मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम् ।यः पश्यन्मां मर्षयति वध्यमानामनागसम् ॥ २३ ॥

Segmented

मया अत्र शक्यम् किम् कर्तुम् विराटे धर्म-दूषणम् यः पश्यन् माम् मर्षयति वध्यमानाम् अनागसम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
अत्र अत्र pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
विराटे विराट pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
दूषणम् दूषण pos=n,g=n,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
मर्षयति मर्षय् pos=v,p=3,n=s,l=lat
वध्यमानाम् वध् pos=va,g=f,c=2,n=s,f=part
अनागसम् अनागस् pos=a,g=f,c=2,n=s