Original

क्व नु तेषाममर्षश्च वीर्यं तेजश्च वर्तते ।न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना ॥ २२ ॥

Segmented

क्व नु तेषाम् अमर्षः च वीर्यम् तेजः च वर्तते न परीप्सन्ति ये भार्याम् वध्यमानाम् दुरात्मना

Analysis

Word Lemma Parse
क्व क्व pos=i
नु नु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अमर्षः अमर्ष pos=n,g=m,c=1,n=s
pos=i
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
pos=i
परीप्सन्ति परीप्स् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
भार्याम् भार्या pos=n,g=f,c=2,n=s
वध्यमानाम् वध् pos=va,g=f,c=2,n=s,f=part
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s