Original

कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् ।मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः ॥ २१ ॥

Segmented

कथम् ते सूतपुत्रेण वध्यमानाम् प्रियाम् सतीम् मर्षयन्ति यथा क्लीबा बलवन्तो अमित-ओजसः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
ते तद् pos=n,g=m,c=1,n=p
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
वध्यमानाम् वध् pos=va,g=f,c=2,n=s,f=part
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
सतीम् सती pos=n,g=f,c=2,n=s
मर्षयन्ति मर्षय् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
क्लीबा क्लीब pos=a,g=m,c=1,n=p
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p