Original

शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् ।चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः ॥ २० ॥

Segmented

शरणम् ये प्रपन्नानाम् भवन्ति शरण-अर्थिन् चरन्ति लोके प्रच्छन्नाः क्व नु ते ऽद्य महा-रथाः

Analysis

Word Lemma Parse
शरणम् शरण pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
प्रपन्नानाम् प्रपद् pos=va,g=m,c=6,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
शरण शरण pos=n,comp=y
अर्थिन् अर्थिन् pos=a,g=m,c=6,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
प्रच्छन्नाः प्रच्छद् pos=va,g=m,c=1,n=p,f=part
क्व क्व pos=i
नु नु pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽद्य अद्य pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p