Original

सुवर्णमालाः कम्बूश्च कुण्डले परिहाटके ।आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च ॥ २ ॥

Segmented

सुवर्ण-मालाः कम्बु च कुण्डले परिहाटके आहरन्तु च वस्त्राणि कौशिकानि अजिनानि च

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
मालाः माला pos=n,g=f,c=2,n=p
कम्बु कम्बु pos=n,g=f,c=2,n=p
pos=i
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
परिहाटके परिहाटक pos=n,g=n,c=2,n=d
आहरन्तु आहृ pos=v,p=3,n=p,l=lot
pos=i
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
कौशिकानि कौशिक pos=a,g=n,c=2,n=p
अजिनानि अजिन pos=n,g=n,c=2,n=p
pos=i