Original

सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये ।तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ १९ ॥

Segmented

सर्व-लोकम् इमम् हन्युः धर्म-पाश-सिताः तु ये तेषाम् माम् मानिनीम् भार्याम् सूतपुत्रः पदा अवधीत्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
धर्म धर्म pos=n,comp=y
पाश पाश pos=n,comp=y
सिताः सा pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
माम् मद् pos=n,g=,c=2,n=s
मानिनीम् मानिन् pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
पदा पद् pos=n,g=m,c=3,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun