Original

ये ते तेजस्विनो दान्ता बलवन्तोऽभिमानिनः ।तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ १८ ॥

Segmented

ये ते तेजस्विनो दान्ता बलवन्तो ऽभिमानिनः तेषाम् माम् मानिनीम् भार्याम् सूतपुत्रः पदा अवधीत्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तेजस्विनो तेजस्विन् pos=a,g=m,c=1,n=p
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
ऽभिमानिनः अभिमानिन् pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
माम् मद् pos=n,g=,c=2,n=s
मानिनीम् मानिन् pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
पदा पद् pos=n,g=m,c=3,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun