Original

ये दद्युर्न च याचेयुर्ब्रह्मण्याः सत्यवादिनः ।तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ १६ ॥

Segmented

ये दद्युः न च याचेयुः ब्रह्मण्याः सत्य-वादिनः तेषाम् माम् मानिनीम् भार्याम् सूतपुत्रः पदा अवधीत्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
दद्युः दा pos=v,p=3,n=p,l=vidhilin
pos=i
pos=i
याचेयुः याच् pos=v,p=3,n=p,l=vidhilin
ब्रह्मण्याः ब्रह्मण्य pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
माम् मद् pos=n,g=,c=2,n=s
मानिनीम् मानिन् pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
पदा पद् pos=n,g=m,c=3,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun