Original

सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत् ।अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः ॥ १३ ॥

Segmented

सा सभ-द्वारम् आसाद्य रुदती मत्स्यम् अब्रवीत् अवेक्षमाणा सुश्रोणी पतीन् तान् दीन-चेतसः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
सभ सभा pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अवेक्षमाणा अवेक्ष् pos=va,g=f,c=1,n=s,f=part
सुश्रोणी सुश्रोणी pos=n,g=f,c=1,n=s
पतीन् पति pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
दीन दीन pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=2,n=p