Original

अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तस्य धर्मराट् ।प्रबोधनभयाद्राजन्भीमस्य प्रत्यषेधयत् ॥ १२ ॥

Segmented

अथ अङ्गुष्ठेन अवमृद्नात् अङ्गुष्ठम् तस्य धर्मराट् प्रबोधन-भयात् राजन् भीमस्य प्रत्यषेधयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अङ्गुष्ठेन अङ्गुष्ठ pos=n,g=m,c=3,n=s
अवमृद्नात् अवमृद् pos=v,p=3,n=s,l=lan
अङ्गुष्ठम् अङ्गुष्ठ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्मराट् धर्मराज् pos=n,g=m,c=1,n=s
प्रबोधन प्रबोधन pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
प्रत्यषेधयत् प्रतिषेधय् pos=v,p=3,n=s,l=lan