Original

तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः ।दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः ॥ ११ ॥

Segmented

तस्य भीमो वध-प्रेप्सुः कीचकस्य दुरात्मनः दन्तैः दन्तान् तदा रोषात् निष्पिपेष महामनाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भीमो भीम pos=n,g=m,c=1,n=s
वध वध pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
कीचकस्य कीचक pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
दन्तैः दन्त pos=n,g=m,c=3,n=p
दन्तान् दन्त pos=n,g=m,c=2,n=p
तदा तदा pos=i
रोषात् रोष pos=n,g=m,c=5,n=s
निष्पिपेष निष्पिष् pos=v,p=3,n=s,l=lit
महामनाः महामनस् pos=a,g=m,c=1,n=s