Original

तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ ।अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम् ॥ १० ॥

Segmented

ताम् च आसीनौ ददृशतुः भीमसेन-युधिष्ठिरौ अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
आसीनौ आस् pos=va,g=m,c=1,n=d,f=part
ददृशतुः दृश् pos=v,p=3,n=d,l=lit
भीमसेन भीमसेन pos=n,comp=y
युधिष्ठिरौ युधिष्ठिर pos=n,g=m,c=1,n=d
अमृष्यमाणौ अमृष्यमाण pos=a,g=m,c=1,n=d
कृष्णायाः कृष्णा pos=n,g=f,c=6,n=s
कीचकेन कीचक pos=n,g=m,c=3,n=s
पदा पद् pos=n,g=m,c=3,n=s
वधम् वध pos=n,g=m,c=2,n=s