Original

आजौरभ्रं च सुभृशं बहूंश्चोच्चावचान्मृगान् ।कारयामास कुशलैरन्नपानं सुशोभनम् ॥ ८ ॥

Segmented

आज-औरभ्रम् च सु भृशम् बहून् च उच्चावचान् मृगान् कारयामास कुशलैः अन्न-पानम् सु शोभनम्

Analysis

Word Lemma Parse
आज आज pos=a,comp=y
औरभ्रम् औरभ्र pos=a,g=n,c=2,n=s
pos=i
सु सु pos=i
भृशम् भृशम् pos=i
बहून् बहु pos=a,g=m,c=2,n=p
pos=i
उच्चावचान् उच्चावच pos=a,g=m,c=2,n=p
मृगान् मृग pos=n,g=m,c=2,n=p
कारयामास कारय् pos=v,p=3,n=s,l=lit
कुशलैः कुशल pos=a,g=m,c=3,n=p
अन्न अन्न pos=n,comp=y
पानम् पान pos=n,g=n,c=2,n=s
सु सु pos=i
शोभनम् शोभन pos=a,g=n,c=2,n=s