Original

कीचकस्तु गृहं गत्वा भगिन्या वचनात्तदा ।सुरामाहारयामास राजार्हां सुपरिस्रुताम् ॥ ७ ॥

Segmented

कीचकः तु गृहम् गत्वा भगिन्या वचनात् तदा सुराम् आहारयामास राज-अर्हाम् सु परिस्रुताम्

Analysis

Word Lemma Parse
कीचकः कीचक pos=n,g=m,c=1,n=s
तु तु pos=i
गृहम् गृह pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
भगिन्या भगिनी pos=n,g=f,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
तदा तदा pos=i
सुराम् सुरा pos=n,g=f,c=2,n=s
आहारयामास आहारय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
अर्हाम् अर्ह pos=a,g=f,c=2,n=s
सु सु pos=i
परिस्रुताम् परिस्रु pos=va,g=f,c=2,n=s,f=part