Original

तत्र संप्रेषितामेनां विजने निरवग्रहाम् ।सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि ॥ ६ ॥

Segmented

तत्र संप्रेषिताम् एनाम् विजने निरवग्रहाम् सान्त्वयेथा यथाकामम् सान्त्व्यमाना रमेद् यदि

Analysis

Word Lemma Parse
तत्र तत्र pos=i
संप्रेषिताम् संप्रेषय् pos=va,g=f,c=2,n=s,f=part
एनाम् एनद् pos=n,g=f,c=2,n=s
विजने विजन pos=n,g=n,c=7,n=s
निरवग्रहाम् निरवग्रह pos=a,g=f,c=2,n=s
सान्त्वयेथा सान्त्वय् pos=v,p=2,n=s,l=vidhilin
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
सान्त्व्यमाना सान्त्वय् pos=va,g=f,c=1,n=s,f=part
रमेद् रम् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i