Original

पर्विणीं त्वं समुद्दिश्य सुरामन्नं च कारय ।तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम् ॥ ५ ॥

Segmented

पर्विणीम् त्वम् समुद्दिश्य सुराम् अन्नम् च कारय तत्र एनाम् प्रेषयिष्यामि सुरा-आहाराम् ते अन्तिकम्

Analysis

Word Lemma Parse
पर्विणीम् पर्विणी pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
समुद्दिश्य समुद्दिश् pos=vi
सुराम् सुरा pos=n,g=f,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
pos=i
कारय कारय् pos=v,p=2,n=s,l=lot
तत्र तत्र pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
प्रेषयिष्यामि प्रेषय् pos=v,p=1,n=s,l=lrt
सुरा सुरा pos=n,comp=y
आहाराम् आहार pos=a,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s