Original

स्वमर्थमभिसंधाय तस्यार्थमनुचिन्त्य च ।उद्वेगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत् ॥ ४ ॥

Segmented

स्वम् अर्थम् अभिसंधाय तस्य अर्थम् अनुचिन्त्य च उद्वेगम् च एव कृष्णायाः सुदेष्णा सूतम् अब्रवीत्

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिसंधाय अभिसंधा pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अनुचिन्त्य अनुचिन्तय् pos=vi
pos=i
उद्वेगम् उद्वेग pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
कृष्णायाः कृष्णा pos=n,g=f,c=6,n=s
सुदेष्णा सुदेष्णा pos=n,g=f,c=1,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan