Original

तस्य तां बहुशः श्रुत्वा वाचं विलपतस्तदा ।विराटमहिषी देवी कृपां चक्रे मनस्विनी ॥ ३ ॥

Segmented

तस्य ताम् बहुशः श्रुत्वा वाचम् विलप् तदा विराट-महिषीः देवी कृपाम् चक्रे मनस्विनी

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
बहुशः बहुशस् pos=i
श्रुत्वा श्रु pos=vi
वाचम् वाच् pos=n,g=f,c=2,n=s
विलप् विलप् pos=va,g=m,c=6,n=s,f=part
तदा तदा pos=i
विराट विराट pos=n,comp=y
महिषीः महिषी pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
कृपाम् कृपा pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s