Original

तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम् ।उदतिष्ठन्मुदा सूतो नावं लब्ध्वेव पारगः ॥ २१ ॥

Segmented

ताम् मृगीम् इव वित्रस्ताम् दृष्ट्वा कृष्णाम् समीप-गाम् उदतिष्ठत् मुदा सूतो नावम् लब्ध्वा इव पारगः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
मृगीम् मृगी pos=n,g=f,c=2,n=s
इव इव pos=i
वित्रस्ताम् वित्रस् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
समीप समीप pos=n,comp=y
गाम् pos=a,g=f,c=2,n=s
उदतिष्ठत् उत्था pos=v,p=3,n=s,l=lan
मुदा मुद् pos=n,g=f,c=3,n=s
सूतो सूत pos=n,g=m,c=1,n=s
नावम् नौ pos=n,g=,c=2,n=s
लब्ध्वा लभ् pos=vi
इव इव pos=i
पारगः पारग pos=a,g=m,c=1,n=s