Original

अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् ।तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ॥ २० ॥

Segmented

अन्तर्हितम् ततस् तस्याः रक्षो रक्षा-अर्थम् आदिशत् तत् च एनाम् न अजहात् तत्र सर्व-अवस्थासु अनिन्दिताम्

Analysis

Word Lemma Parse
अन्तर्हितम् अन्तर्धा pos=va,g=n,c=2,n=s,f=part
ततस् ततस् pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
रक्षो रक्षस् pos=n,g=n,c=2,n=s
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आदिशत् आदिश् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=1,n=s
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
pos=i
अजहात् हा pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
सर्व सर्व pos=n,comp=y
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s