Original

वैशंपायन उवाच ।उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः ।स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् ॥ १९ ॥

Segmented

वैशंपायन उवाच उपातिष्ठत सा सूर्यम् मुहूर्तम् अबला ततः स तस्याः तनु-मध्यायाः सर्वम् सूर्यो ऽवबुद्धवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपातिष्ठत उपस्था pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अबला अबला pos=n,g=f,c=1,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
तनु तनु pos=a,comp=y
मध्यायाः मध्य pos=n,g=f,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
ऽवबुद्धवान् अवबुध् pos=va,g=m,c=1,n=s,f=part