Original

द्रौपद्युवाच ।यथाहमन्यं पाण्डुभ्यो नाभिजानामि कंचन ।तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः ॥ १८ ॥

Segmented

द्रौपदी उवाच यथा अहम् अन्यम् पाण्डुभ्यो न अभिजानामि कंचन तेन सत्येन माम् प्राप्ताम् कीचको मा वशे कृथाः

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
पाण्डुभ्यो पाण्डु pos=n,g=m,c=5,n=p
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
कंचन कश्चन pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
प्राप्ताम् प्राप् pos=va,g=f,c=2,n=s,f=part
कीचको कीचक pos=n,g=m,c=1,n=s
मा मा pos=i
वशे वश pos=n,g=m,c=7,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug