Original

वैशंपायन उवाच ।इत्यस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम् ।सा शङ्कमाना रुदती दैवं शरणमीयुषी ।प्रातिष्ठत सुराहारी कीचकस्य निवेशनम् ॥ १७ ॥

Segmented

वैशंपायन उवाच इति अस्याः प्रददौ कांस्यम् स पिधानम् हिरण्मयम् सा शङ्कमाना रुदती दैवम् शरणम् ईयुषी प्रातिष्ठत सुरा-आहारा कीचकस्य निवेशनम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
कांस्यम् कांस्य pos=n,g=n,c=2,n=s
pos=i
पिधानम् पिधान pos=n,g=n,c=2,n=s
हिरण्मयम् हिरण्मय pos=a,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
शङ्कमाना शङ्क् pos=va,g=f,c=1,n=s,f=part
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
दैवम् दैव pos=n,g=n,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
ईयुषी pos=va,g=f,c=1,n=s,f=part
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
सुरा सुरा pos=n,comp=y
आहारा आहार pos=a,g=f,c=1,n=s
कीचकस्य कीचक pos=n,g=m,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s