Original

सन्ति बह्व्यस्तव प्रेष्या राजपुत्रि वशानुगाः ।अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते ॥ १५ ॥

Segmented

सन्ति बह्वीः ते प्रेष्या राज-पुत्रि वश-अनुग अन्याम् प्रेषय भद्रम् ते स हि माम् अवमंस्यते

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
बह्वीः बहु pos=a,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
प्रेष्या प्रेष्या pos=n,g=f,c=1,n=p
राज राजन् pos=n,comp=y
पुत्रि पुत्री pos=n,g=f,c=8,n=s
वश वश pos=n,comp=y
अनुग अनुग pos=a,g=f,c=1,n=p
अन्याम् अन्य pos=n,g=f,c=2,n=s
प्रेषय प्रेषय् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
अवमंस्यते अवमन् pos=v,p=3,n=s,l=lrt