Original

कीचकश्च सुकेशान्ते मूढो मदनदर्पितः ।सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने ॥ १४ ॥

Segmented

कीचकः च सु केशान्ते मूढो मदन-दर्पितः सो ऽवमंस्यति माम् दृष्ट्वा न यास्ये तत्र शोभने

Analysis

Word Lemma Parse
कीचकः कीचक pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
केशान्ते केशान्त pos=n,g=f,c=8,n=s
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
मदन मदन pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽवमंस्यति अवमन् pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
यास्ये या pos=v,p=1,n=s,l=lrt
तत्र तत्र pos=i
शोभने शोभन pos=a,g=f,c=8,n=s