Original

त्वं चैव देवि जानासि यथा स समयः कृतः ।प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि ॥ १३ ॥

Segmented

त्वम् च एव देवि जानासि यथा स समयः कृतः प्रविशन्त्या मया पूर्वम् तव वेश्मनि भामिनि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
देवि देवी pos=n,g=f,c=8,n=s
जानासि ज्ञा pos=v,p=2,n=s,l=lat
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
समयः समय pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
प्रविशन्त्या प्रविश् pos=va,g=f,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
भामिनि भामिनी pos=n,g=f,c=8,n=s