Original

द्रौपद्युवाच ।न गच्छेयमहं तस्य राजपुत्रि निवेशनम् ।त्वमेव राज्ञि जानासि यथा स निरपत्रपः ॥ ११ ॥

Segmented

द्रौपदी उवाच न गच्छेयम् अहम् तस्य राज-पुत्रि निवेशनम् त्वम् एव राज्ञि जानासि यथा स निरपत्रपः

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
पुत्रि पुत्री pos=n,g=f,c=8,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
राज्ञि राजन् pos=n,g=m,c=7,n=s
जानासि ज्ञा pos=v,p=2,n=s,l=lat
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
निरपत्रपः निरपत्रप pos=a,g=m,c=1,n=s