Original

वैशंपायन उवाच ।प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत् ।अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ॥ १ ॥

Segmented

वैशंपायन उवाच प्रत्याख्यातो राज-पुत्र्या सुदेष्णाम् कीचको ऽब्रवीत् अमर्यादेन कामेन घोरेन अभिपरिप्लुतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रत्याख्यातो प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
पुत्र्या पुत्री pos=n,g=f,c=3,n=s
सुदेष्णाम् सुदेष्णा pos=n,g=f,c=2,n=s
कीचको कीचक pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अमर्यादेन अमर्याद pos=a,g=m,c=3,n=s
कामेन काम pos=n,g=m,c=3,n=s
घोरेन घोर pos=a,g=m,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part