Original

विराट उवाच ।यदस्ति किंचिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै ।ये चापि केचिन्मम वाजियोजकास्त्वदाश्रयाः सारथयश्च सन्तु मे ॥ ९ ॥

Segmented

विराट उवाच यद् अस्ति किंचिद् मे वाजि-वाहनम् तद् अस्तु सर्वम् त्वद्-अधीनम् अद्य वै ये च अपि केचिद् मे वाजि-योजकाः त्वद्-आश्रयाः सारथयः च सन्तु मे

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वाजि वाजिन् pos=n,comp=y
वाहनम् वाहन pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अधीनम् अधीन pos=a,g=n,c=1,n=s
अद्य अद्य pos=i
वै वै pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
वाजि वाजिन् pos=n,comp=y
योजकाः योजक pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
सारथयः सारथि pos=n,g=m,c=1,n=p
pos=i
सन्तु अस् pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s