Original

न कातरं स्यान्मम जातु वाहनं न मेऽस्ति दुष्टा वडवा कुतो हयाः ।जनस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः ॥ ८ ॥

Segmented

न कातरम् स्यात् मे जातु वाहनम् न मे ऽस्ति दुष्टा वडवा कुतो हयाः जनः तु माम् आह स च अपि पाण्डवो युधिष्ठिरो ग्रन्थिकम् एव नामतः

Analysis

Word Lemma Parse
pos=i
कातरम् कातर pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
जातु जातु pos=i
वाहनम् वाहन pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
दुष्टा दुष्ट pos=a,g=f,c=1,n=s
वडवा वडबा pos=n,g=f,c=1,n=s
कुतो कुतस् pos=i
हयाः हय pos=n,g=m,c=1,n=p
जनः जन pos=n,g=m,c=1,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ग्रन्थिकम् ग्रन्थिक pos=n,g=m,c=2,n=s
एव एव pos=i
नामतः नामन् pos=n,g=n,c=5,n=s