Original

अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः ।दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ॥ ७ ॥

Segmented

अश्वानाम् प्रकृतिम् वेद्मि विनयम् च अपि सर्वशः दुष्टानाम् प्रतिपत्तिम् च कृत्स्नम् च एव चिकित्सितम्

Analysis

Word Lemma Parse
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
विनयम् विनय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सर्वशः सर्वशस् pos=i
दुष्टानाम् दुष्ट pos=a,g=m,c=6,n=p
प्रतिपत्तिम् प्रतिपत्ति pos=n,g=f,c=2,n=s
pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
चिकित्सितम् चिकित्सित pos=n,g=n,c=2,n=s