Original

नकुल उवाच ।पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः ।तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ॥ ६ ॥

Segmented

नकुल उवाच पञ्चानाम् पाण्डु-पुत्राणाम् ज्येष्ठो राजा युधिष्ठिरः तेन अहम् अश्वेषु पुरा प्रकृतः शत्रु-कर्शनैः

Analysis

Word Lemma Parse
नकुल नकुल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अश्वेषु अश्व pos=n,g=m,c=7,n=p
पुरा पुरा pos=i
प्रकृतः प्रकृ pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s