Original

विराट उवाच ।ददामि यानानि धनं निवेशनं ममाश्वसूतो भवितुं त्वमर्हसि ।कुतोऽसि कस्यासि कथं त्वमागतः प्रब्रूहि शिल्पं तव विद्यते च यत् ॥ ५ ॥

Segmented

विराट उवाच ददामि यानानि धनम् निवेशनम् मे अश्व-सूतः भवितुम् त्वम् अर्हसि कुतो ऽसि कस्य असि कथम् त्वम् आगतः प्रब्रूहि शिल्पम् तव विद्यते च यत्

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ददामि दा pos=v,p=1,n=s,l=lat
यानानि यान pos=n,g=n,c=2,n=p
धनम् धन pos=n,g=n,c=2,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अश्व अश्व pos=n,comp=y
सूतः सूत pos=n,g=m,c=1,n=s
भवितुम् भू pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
कुतो कुतस् pos=i
ऽसि अस् pos=v,p=2,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
असि अस् pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
शिल्पम् शिल्प pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
यत् यद् pos=n,g=n,c=1,n=s