Original

अभ्येत्य राजानममित्रहाब्रवीज्जयोऽस्तु ते पार्थिव भद्रमस्तु च ।हयेषु युक्तो नृप संमतः सदा तवाश्वसूतो निपुणो भवाम्यहम् ॥ ४ ॥

Segmented

अभ्येत्य राजानम् अमित्र-हा अब्रवीत् जयो ऽस्तु ते पार्थिव भद्रम् अस्तु च हयेषु युक्तो नृप संमतः सदा ते अश्व-सूतः निपुणो भवामि अहम्

Analysis

Word Lemma Parse
अभ्येत्य अभ्ये pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
जयो जय pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
pos=i
हयेषु हय pos=n,g=m,c=7,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
ते त्वद् pos=n,g=,c=6,n=s
अश्व अश्व pos=n,comp=y
सूतः सूत pos=n,g=m,c=1,n=s
निपुणो निपुण pos=a,g=m,c=1,n=s
भवामि भू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s