Original

अयं हयान्वीक्षति मामकान्दृढं ध्रुवं हयज्ञो भविता विचक्षणः ।प्रवेश्यतामेष समीपमाशु मे विभाति वीरो हि यथामरस्तथा ॥ ३ ॥

Segmented

अयम् हयान् वीक्षति मामकान् दृढम् ध्रुवम् हय-ज्ञः भविता विचक्षणः प्रवेश्यताम् एष समीपम् आशु मे विभाति वीरो हि यथा अमरः तथा

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
हयान् हय pos=n,g=m,c=2,n=p
वीक्षति वीक्ष् pos=v,p=3,n=s,l=lat
मामकान् मामक pos=a,g=m,c=2,n=p
दृढम् दृढम् pos=i
ध्रुवम् ध्रुवम् pos=i
हय हय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
प्रवेश्यताम् प्रवेशय् pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
आशु आशु pos=i
मे मद् pos=n,g=,c=6,n=s
विभाति विभा pos=v,p=3,n=s,l=lat
वीरो वीर pos=n,g=m,c=1,n=s
हि हि pos=i
यथा यथा pos=i
अमरः अमर pos=n,g=m,c=1,n=s
तथा तथा pos=i