Original

स वै हयानैक्षत तांस्ततस्ततः समीक्षमाणं च ददर्श मत्स्यराट् ।ततोऽब्रवीत्ताननुगानमित्रहा कुतोऽयमायाति नरोऽमरप्रभः ॥ २ ॥

Segmented

स वै हयान् ऐक्षत तान् ततस् ततस् समीक्षमाणम् च ददर्श मत्स्य-राज् ततो ऽब्रवीत् तान् अनुगान् अमित्र-हा कुतो ऽयम् आयाति नरो अमर-प्रभः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
हयान् हय pos=n,g=m,c=2,n=p
ऐक्षत ईक्ष् pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
ततस् ततस् pos=i
समीक्षमाणम् समीक्ष् pos=va,g=m,c=2,n=s,f=part
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
मत्स्य मत्स्य pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
अनुगान् अनुग pos=a,g=m,c=2,n=p
अमित्र अमित्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
कुतो कुतस् pos=i
ऽयम् इदम् pos=n,g=m,c=1,n=s
आयाति आया pos=v,p=3,n=s,l=lat
नरो नर pos=n,g=m,c=1,n=s
अमर अमर pos=n,comp=y
प्रभः प्रभ pos=a,g=m,c=1,n=s