Original

एवं हि मत्स्ये न्यवसन्त पाण्डवा यथाप्रतिज्ञाभिरमोघदर्शनाः ।अज्ञातचर्यां व्यचरन्समाहिताः समुद्रनेमीपतयोऽतिदुःखिताः ॥ १३ ॥

Segmented

एवम् हि मत्स्ये न्यवसन्त पाण्डवा यथा प्रतिज्ञाभिः अमोघ-दर्शनाः अज्ञात-चर्याम् व्यचरन् समाहिताः समुद्रनेमी-पतयः अति दुःखिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
मत्स्ये मत्स्य pos=n,g=m,c=7,n=s
न्यवसन्त निवस् pos=v,p=3,n=p,l=lan
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
यथा यथा pos=i
प्रतिज्ञाभिः प्रतिज्ञा pos=n,g=f,c=3,n=p
अमोघ अमोघ pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
अज्ञात अज्ञात pos=a,comp=y
चर्याम् चर्या pos=n,g=f,c=2,n=s
व्यचरन् विचर् pos=v,p=3,n=p,l=lan
समाहिताः समाहित pos=a,g=m,c=1,n=p
समुद्रनेमी समुद्रनेमी pos=n,comp=y
पतयः पति pos=n,g=m,c=1,n=p
अति अति pos=i
दुःखिताः दुःखित pos=a,g=m,c=1,n=p