Original

वैशंपायन उवाच ।तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः ।न चैनमन्येऽपि विदुः कथंचन प्रियाभिरामं विचरन्तमन्तरा ॥ १२ ॥

Segmented

वैशंपायन उवाच तथा स गन्धर्व-वर-उपमः युवा विराट-राज्ञा मुदितेन पूजितः न च एनम् अन्ये ऽपि विदुः कथंचन प्रिय-अभिरामम् विचरन्तम् अन्तरा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
वर वर pos=a,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
विराट विराट pos=n,comp=y
राज्ञा राजन् pos=n,g=m,c=3,n=s
मुदितेन मुद् pos=va,g=m,c=3,n=s,f=part
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
विदुः विद् pos=v,p=3,n=p,l=lit
कथंचन कथंचन pos=i
प्रिय प्रिय pos=n,comp=y
अभिरामम् अभिराम pos=a,g=m,c=2,n=s
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
अन्तरा अन्तरा pos=i