Original

युधिष्ठिरस्येव हि दर्शनेन मे समं तवेदं प्रियदर्श दर्शनम् ।कथं तु भृत्यैः स विनाकृतो वने वसत्यनिन्द्यो रमते च पाण्डवः ॥ ११ ॥

Segmented

युधिष्ठिरस्य इव हि दर्शनेन मे समम् ते इदम् प्रिय-दर्श दर्शनम् कथम् तु भृत्यैः स विनाकृतो वने वसति अनिन्द्यः रमते च पाण्डवः

Analysis

Word Lemma Parse
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
इव इव pos=i
हि हि pos=i
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
समम् सम pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रिय प्रिय pos=a,comp=y
दर्श दर्श pos=n,g=m,c=8,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
तु तु pos=i
भृत्यैः भृत्य pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
विनाकृतो विनाकृत pos=a,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
अनिन्द्यः अनिन्द्य pos=a,g=m,c=1,n=s
रमते रम् pos=v,p=3,n=s,l=lat
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s