Original

वैशंपायन उवाच ।अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराज्ञस्तुरगान्समीक्षतः ।तमापतन्तं ददृशे पृथग्जनो विमुक्तमभ्रादिव सूर्यमण्डलम् ॥ १ ॥

Segmented

वैशंपायन उवाच अथ अपरः ऽदृश्यत पाण्डवः प्रभुः विराट-राज्ञः तुरगान् तम् आपतन्तम् ददृशे पृथग्जनो विमुक्तम् अभ्राद् इव सूर्य-मण्डलम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अपरः अपर pos=n,g=m,c=1,n=s
ऽदृश्यत दृश् pos=v,p=3,n=s,l=lan
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
विराट विराट pos=n,comp=y
राज्ञः राजन् pos=n,g=m,c=2,n=p
तुरगान् तुरग pos=n,g=m,c=2,n=p
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
ददृशे दृश् pos=v,p=3,n=s,l=lit
पृथग्जनो पृथग्जन pos=n,g=m,c=1,n=s
विमुक्तम् विमुच् pos=va,g=n,c=2,n=s,f=part
अभ्राद् अभ्र pos=n,g=m,c=5,n=s
इव इव pos=i
सूर्य सूर्य pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s