Original

अर्जुन उवाच ।गायामि नृत्याम्यथ वादयामि भद्रोऽस्मि नृत्ते कुशलोऽस्मि गीते ।त्वमुत्तरायाः परिदत्स्व मां स्वयं भवामि देव्या नरदेव नर्तकः ॥ ८ ॥

Segmented

अर्जुन उवाच गायामि नृत्यामि अथ वादयामि भद्रो ऽस्मि नृत्ते कुशलो ऽस्मि गीते त्वम् उत्तरायाः परिदत्स्व माम् स्वयम् भवामि देव्या नरदेव नर्तकः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गायामि गा pos=v,p=1,n=s,l=lat
नृत्यामि नृत् pos=v,p=1,n=s,l=lat
अथ अथ pos=i
वादयामि वादय् pos=v,p=1,n=s,l=lat
भद्रो भद्र pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
नृत्ते नृत्त pos=n,g=n,c=7,n=s
कुशलो कुशल pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
गीते गीत pos=n,g=n,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उत्तरायाः उत्तर pos=a,g=f,c=6,n=s
परिदत्स्व परिदा pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
स्वयम् स्वयम् pos=i
भवामि भू pos=v,p=1,n=s,l=lat
देव्या देवी pos=n,g=f,c=6,n=s
नरदेव नरदेव pos=n,g=m,c=8,n=s
नर्तकः नर्तक pos=n,g=m,c=1,n=s