Original

वृद्धो ह्यहं वै परिहारकामः सर्वान्मत्स्यांस्तरसा पालयस्व ।नैवंविधाः क्लीबरूपा भवन्ति कथंचनेति प्रतिभाति मे मनः ॥ ७ ॥

Segmented

वृद्धो हि अहम् वै परिहार-कामः सर्वान् मत्स्यान् तरसा पालयस्व न एवंविधाः क्लीब-रूपाः भवन्ति कथंचन इति प्रतिभाति मे मनः

Analysis

Word Lemma Parse
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
परिहार परिहार pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
तरसा तरस् pos=n,g=n,c=3,n=s
पालयस्व पालय् pos=v,p=2,n=s,l=lot
pos=i
एवंविधाः एवंविध pos=a,g=m,c=1,n=p
क्लीब क्लीब pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
कथंचन कथंचन pos=i
इति इति pos=i
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s