Original

शिखी सुकेशः परिधाय चान्यथा भवस्व धन्वी कवची शरी तथा ।आरुह्य यानं परिधावतां भवान्सुतैः समो मे भव वा मया समः ॥ ६ ॥

Segmented

शिखी सु केशः परिधाय च अन्यथा भवस्व धन्वी कवची शरी तथा आरुह्य यानम् परिधावताम् भवान् सुतैः समो मे भव वा मया समः

Analysis

Word Lemma Parse
शिखी शिखिन् pos=a,g=m,c=1,n=s
सु सु pos=i
केशः केश pos=n,g=m,c=1,n=s
परिधाय परिधा pos=vi
pos=i
अन्यथा अन्यथा pos=i
भवस्व भू pos=v,p=2,n=s,l=lot
धन्वी धन्विन् pos=a,g=m,c=1,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
शरी शरिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
आरुह्य आरुह् pos=vi
यानम् यान pos=n,g=n,c=2,n=s
परिधावताम् परिधाव् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
सुतैः सुत pos=n,g=m,c=3,n=p
समो सम pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भव भू pos=v,p=2,n=s,l=lot
वा वा pos=i
मया मद् pos=n,g=,c=3,n=s
समः सम pos=n,g=m,c=1,n=s