Original

सर्वोपपन्नः पुरुषो मनोरमः श्यामो युवा वारणयूथपोपमः ।विमुच्य कम्बू परिहाटके शुभे विमुच्य वेणीमपिनह्य कुण्डले ॥ ५ ॥

Segmented

सर्व-उपपन्नः पुरुषो मनोरमः श्यामो युवा वारण-यूथप-उपमः विमुच्य कम्बू परिहाटके शुभे विमुच्य वेणीम् अपिनह्य कुण्डले

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
पुरुषो पुरुष pos=n,g=m,c=1,n=s
मनोरमः मनोरम pos=a,g=m,c=1,n=s
श्यामो श्याम pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
वारण वारण pos=n,comp=y
यूथप यूथप pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
विमुच्य विमुच् pos=vi
कम्बू कम्बु pos=n,g=m,c=2,n=d
परिहाटके परिहाटक pos=n,g=n,c=2,n=d
शुभे शुभ pos=a,g=n,c=2,n=d
विमुच्य विमुच् pos=vi
वेणीम् वेणी pos=n,g=f,c=2,n=s
अपिनह्य अपिनह् pos=vi
कुण्डले कुण्डल pos=n,g=n,c=2,n=d