Original

सर्वानपृच्छच्च समीपचारिणः कुतोऽयमायाति न मे पुरा श्रुतः ।न चैनमूचुर्विदितं तदा नराः सविस्मितं वाक्यमिदं नृपोऽब्रवीत् ॥ ४ ॥

Segmented

सर्वान् अपृच्छत् च समीप-चारिणः कुतो ऽयम् आयाति न मे पुरा श्रुतः न च एनम् ऊचुः विदितम् तदा नराः स विस्मितम् वाक्यम् इदम् नृपो ऽब्रवीत्

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
pos=i
समीप समीप pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=2,n=p
कुतो कुतस् pos=i
ऽयम् इदम् pos=n,g=m,c=1,n=s
आयाति आया pos=v,p=3,n=s,l=lat
pos=i
मे मद् pos=n,g=,c=6,n=s
पुरा पुरा pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
विदितम् विद् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
नराः नर pos=n,g=m,c=1,n=p
pos=i
विस्मितम् विस्मित pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
नृपो नृप pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan