Original

तं प्रेक्ष्य राजोपगतं सभातले सत्रप्रतिच्छन्नमरिप्रमाथिनम् ।विराजमानं परमेण वर्चसा सुतं महेन्द्रस्य गजेन्द्रविक्रमम् ॥ ३ ॥

Segmented

तम् प्रेक्ष्य राज-उपगतम् सभ-तले सत्त्र-प्रतिच्छन्नम् अरि-प्रमाथिनम् विराजमानम् परमेण वर्चसा सुतम् महा-इन्द्रस्य गज-इन्द्र-विक्रमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
राज राजन् pos=n,comp=y
उपगतम् उपगम् pos=va,g=m,c=2,n=s,f=part
सभ सभा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
सत्त्र सत्त्र pos=n,comp=y
प्रतिच्छन्नम् प्रतिच्छद् pos=va,g=m,c=2,n=s,f=part
अरि अरि pos=n,comp=y
प्रमाथिनम् प्रमाथिन् pos=a,g=m,c=2,n=s
विराजमानम् विराज् pos=va,g=m,c=2,n=s,f=part
परमेण परम pos=a,g=n,c=3,n=s
वर्चसा वर्चस् pos=n,g=n,c=3,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
गज गज pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s