Original

बहूंश्च दीर्घांश्च विकीर्य मूर्धजान्महाभुजो वारणमत्तविक्रमः ।गतेन भूमिमभिकम्पयंस्तदा विराटमासाद्य सभासमीपतः ॥ २ ॥

Segmented

बहून् च दीर्घान् च विकीर्य मूर्धजान् महा-भुजः वारण-मत्त-विक्रमः गतेन भूमिम् अभिकम्पय् तदा विराटम् आसाद्य सभ-समीपतस्

Analysis

Word Lemma Parse
बहून् बहु pos=a,g=m,c=2,n=p
pos=i
दीर्घान् दीर्घ pos=a,g=m,c=2,n=p
pos=i
विकीर्य विकृ pos=vi
मूर्धजान् मूर्धज pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
वारण वारण pos=n,comp=y
मत्त मद् pos=va,comp=y,f=part
विक्रमः विक्रम pos=n,g=m,c=1,n=s
गतेन गत pos=n,g=n,c=3,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
अभिकम्पय् अभिकम्पय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
विराटम् विराट pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
सभ सभा pos=n,comp=y
समीपतस् समीपतस् pos=i