Original

तथा स सत्रेण धनंजयोऽवसत्प्रियाणि कुर्वन्सह ताभिरात्मवान् ।तथागतं तत्र न जज्ञिरे जना बहिश्चरा वाप्यथ वान्तरेचराः ॥ १३ ॥

Segmented

तथा स सत्रेण धनंजयो ऽवसत् प्रियाणि कुर्वन् सह ताभिः आत्मवान् तथा आगतम् तत्र न जज्ञिरे जना बहिश्चरा वा अपि अथवा अन्तरे चराः

Analysis

Word Lemma Parse
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
सत्रेण सत्त्र pos=n,g=n,c=3,n=s
धनंजयो धनंजय pos=n,g=m,c=1,n=s
ऽवसत् वस् pos=v,p=3,n=s,l=lan
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
ताभिः तद् pos=n,g=f,c=3,n=p
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
pos=i
जज्ञिरे ज्ञा pos=v,p=3,n=p,l=lit
जना जन pos=n,g=m,c=1,n=p
बहिश्चरा बहिश्चर pos=a,g=m,c=1,n=p
वा वा pos=i
अपि अपि pos=i
अथवा अथवा pos=i
अन्तरे अन्तर pos=n,g=n,c=7,n=s
चराः चर pos=a,g=m,c=1,n=p